Declension table of ?saṃvāḍha

Deva

NeuterSingularDualPlural
Nominativesaṃvāḍham saṃvāḍhe saṃvāḍhāni
Vocativesaṃvāḍha saṃvāḍhe saṃvāḍhāni
Accusativesaṃvāḍham saṃvāḍhe saṃvāḍhāni
Instrumentalsaṃvāḍhena saṃvāḍhābhyām saṃvāḍhaiḥ
Dativesaṃvāḍhāya saṃvāḍhābhyām saṃvāḍhebhyaḥ
Ablativesaṃvāḍhāt saṃvāḍhābhyām saṃvāḍhebhyaḥ
Genitivesaṃvāḍhasya saṃvāḍhayoḥ saṃvāḍhānām
Locativesaṃvāḍhe saṃvāḍhayoḥ saṃvāḍheṣu

Compound saṃvāḍha -

Adverb -saṃvāḍham -saṃvāḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria