Declension table of ?saṃvāḍha

Deva

MasculineSingularDualPlural
Nominativesaṃvāḍhaḥ saṃvāḍhau saṃvāḍhāḥ
Vocativesaṃvāḍha saṃvāḍhau saṃvāḍhāḥ
Accusativesaṃvāḍham saṃvāḍhau saṃvāḍhān
Instrumentalsaṃvāḍhena saṃvāḍhābhyām saṃvāḍhaiḥ saṃvāḍhebhiḥ
Dativesaṃvāḍhāya saṃvāḍhābhyām saṃvāḍhebhyaḥ
Ablativesaṃvāḍhāt saṃvāḍhābhyām saṃvāḍhebhyaḥ
Genitivesaṃvāḍhasya saṃvāḍhayoḥ saṃvāḍhānām
Locativesaṃvāḍhe saṃvāḍhayoḥ saṃvāḍheṣu

Compound saṃvāḍha -

Adverb -saṃvāḍham -saṃvāḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria