Declension table of saṃvṛtti

Deva

FeminineSingularDualPlural
Nominativesaṃvṛttiḥ saṃvṛttī saṃvṛttayaḥ
Vocativesaṃvṛtte saṃvṛttī saṃvṛttayaḥ
Accusativesaṃvṛttim saṃvṛttī saṃvṛttīḥ
Instrumentalsaṃvṛttyā saṃvṛttibhyām saṃvṛttibhiḥ
Dativesaṃvṛttyai saṃvṛttaye saṃvṛttibhyām saṃvṛttibhyaḥ
Ablativesaṃvṛttyāḥ saṃvṛtteḥ saṃvṛttibhyām saṃvṛttibhyaḥ
Genitivesaṃvṛttyāḥ saṃvṛtteḥ saṃvṛttyoḥ saṃvṛttīnām
Locativesaṃvṛttyām saṃvṛttau saṃvṛttyoḥ saṃvṛttiṣu

Compound saṃvṛtti -

Adverb -saṃvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria