Declension table of saṃvṛtta

Deva

NeuterSingularDualPlural
Nominativesaṃvṛttam saṃvṛtte saṃvṛttāni
Vocativesaṃvṛtta saṃvṛtte saṃvṛttāni
Accusativesaṃvṛttam saṃvṛtte saṃvṛttāni
Instrumentalsaṃvṛttena saṃvṛttābhyām saṃvṛttaiḥ
Dativesaṃvṛttāya saṃvṛttābhyām saṃvṛttebhyaḥ
Ablativesaṃvṛttāt saṃvṛttābhyām saṃvṛttebhyaḥ
Genitivesaṃvṛttasya saṃvṛttayoḥ saṃvṛttānām
Locativesaṃvṛtte saṃvṛttayoḥ saṃvṛtteṣu

Compound saṃvṛtta -

Adverb -saṃvṛttam -saṃvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria