Declension table of saṃvṛtisatya

Deva

NeuterSingularDualPlural
Nominativesaṃvṛtisatyam saṃvṛtisatye saṃvṛtisatyāni
Vocativesaṃvṛtisatya saṃvṛtisatye saṃvṛtisatyāni
Accusativesaṃvṛtisatyam saṃvṛtisatye saṃvṛtisatyāni
Instrumentalsaṃvṛtisatyena saṃvṛtisatyābhyām saṃvṛtisatyaiḥ
Dativesaṃvṛtisatyāya saṃvṛtisatyābhyām saṃvṛtisatyebhyaḥ
Ablativesaṃvṛtisatyāt saṃvṛtisatyābhyām saṃvṛtisatyebhyaḥ
Genitivesaṃvṛtisatyasya saṃvṛtisatyayoḥ saṃvṛtisatyānām
Locativesaṃvṛtisatye saṃvṛtisatyayoḥ saṃvṛtisatyeṣu

Compound saṃvṛtisatya -

Adverb -saṃvṛtisatyam -saṃvṛtisatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria