Declension table of ?saṃvṛtisatī

Deva

FeminineSingularDualPlural
Nominativesaṃvṛtisatī saṃvṛtisatyau saṃvṛtisatyaḥ
Vocativesaṃvṛtisati saṃvṛtisatyau saṃvṛtisatyaḥ
Accusativesaṃvṛtisatīm saṃvṛtisatyau saṃvṛtisatīḥ
Instrumentalsaṃvṛtisatyā saṃvṛtisatībhyām saṃvṛtisatībhiḥ
Dativesaṃvṛtisatyai saṃvṛtisatībhyām saṃvṛtisatībhyaḥ
Ablativesaṃvṛtisatyāḥ saṃvṛtisatībhyām saṃvṛtisatībhyaḥ
Genitivesaṃvṛtisatyāḥ saṃvṛtisatyoḥ saṃvṛtisatīnām
Locativesaṃvṛtisatyām saṃvṛtisatyoḥ saṃvṛtisatīṣu

Compound saṃvṛtisati - saṃvṛtisatī -

Adverb -saṃvṛtisati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria