Declension table of saṃvṛtisat

Deva

NeuterSingularDualPlural
Nominativesaṃvṛtisat saṃvṛtisantī saṃvṛtisatī saṃvṛtisanti
Vocativesaṃvṛtisat saṃvṛtisantī saṃvṛtisatī saṃvṛtisanti
Accusativesaṃvṛtisat saṃvṛtisantī saṃvṛtisatī saṃvṛtisanti
Instrumentalsaṃvṛtisatā saṃvṛtisadbhyām saṃvṛtisadbhiḥ
Dativesaṃvṛtisate saṃvṛtisadbhyām saṃvṛtisadbhyaḥ
Ablativesaṃvṛtisataḥ saṃvṛtisadbhyām saṃvṛtisadbhyaḥ
Genitivesaṃvṛtisataḥ saṃvṛtisatoḥ saṃvṛtisatām
Locativesaṃvṛtisati saṃvṛtisatoḥ saṃvṛtisatsu

Adverb -saṃvṛtisatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria