Declension table of saṃvṛti

Deva

FeminineSingularDualPlural
Nominativesaṃvṛtiḥ saṃvṛtī saṃvṛtayaḥ
Vocativesaṃvṛte saṃvṛtī saṃvṛtayaḥ
Accusativesaṃvṛtim saṃvṛtī saṃvṛtīḥ
Instrumentalsaṃvṛtyā saṃvṛtibhyām saṃvṛtibhiḥ
Dativesaṃvṛtyai saṃvṛtaye saṃvṛtibhyām saṃvṛtibhyaḥ
Ablativesaṃvṛtyāḥ saṃvṛteḥ saṃvṛtibhyām saṃvṛtibhyaḥ
Genitivesaṃvṛtyāḥ saṃvṛteḥ saṃvṛtyoḥ saṃvṛtīnām
Locativesaṃvṛtyām saṃvṛtau saṃvṛtyoḥ saṃvṛtiṣu

Compound saṃvṛti -

Adverb -saṃvṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria