Declension table of ?saṃvṛtā

Deva

FeminineSingularDualPlural
Nominativesaṃvṛtā saṃvṛte saṃvṛtāḥ
Vocativesaṃvṛte saṃvṛte saṃvṛtāḥ
Accusativesaṃvṛtām saṃvṛte saṃvṛtāḥ
Instrumentalsaṃvṛtayā saṃvṛtābhyām saṃvṛtābhiḥ
Dativesaṃvṛtāyai saṃvṛtābhyām saṃvṛtābhyaḥ
Ablativesaṃvṛtāyāḥ saṃvṛtābhyām saṃvṛtābhyaḥ
Genitivesaṃvṛtāyāḥ saṃvṛtayoḥ saṃvṛtānām
Locativesaṃvṛtāyām saṃvṛtayoḥ saṃvṛtāsu

Adverb -saṃvṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria