Declension table of saṃvṛta

Deva

MasculineSingularDualPlural
Nominativesaṃvṛtaḥ saṃvṛtau saṃvṛtāḥ
Vocativesaṃvṛta saṃvṛtau saṃvṛtāḥ
Accusativesaṃvṛtam saṃvṛtau saṃvṛtān
Instrumentalsaṃvṛtena saṃvṛtābhyām saṃvṛtaiḥ saṃvṛtebhiḥ
Dativesaṃvṛtāya saṃvṛtābhyām saṃvṛtebhyaḥ
Ablativesaṃvṛtāt saṃvṛtābhyām saṃvṛtebhyaḥ
Genitivesaṃvṛtasya saṃvṛtayoḥ saṃvṛtānām
Locativesaṃvṛte saṃvṛtayoḥ saṃvṛteṣu

Compound saṃvṛta -

Adverb -saṃvṛtam -saṃvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria