सुबन्तावली ?संवृक्तधृष्णु

Roma

पुमान्एकद्विबहु
प्रथमासंवृक्तधृष्णुः संवृक्तधृष्णू संवृक्तधृष्णवः
सम्बोधनम्संवृक्तधृष्णो संवृक्तधृष्णू संवृक्तधृष्णवः
द्वितीयासंवृक्तधृष्णुम् संवृक्तधृष्णू संवृक्तधृष्णून्
तृतीयासंवृक्तधृष्णुना संवृक्तधृष्णुभ्याम् संवृक्तधृष्णुभिः
चतुर्थीसंवृक्तधृष्णवे संवृक्तधृष्णुभ्याम् संवृक्तधृष्णुभ्यः
पञ्चमीसंवृक्तधृष्णोः संवृक्तधृष्णुभ्याम् संवृक्तधृष्णुभ्यः
षष्ठीसंवृक्तधृष्णोः संवृक्तधृष्ण्वोः संवृक्तधृष्णूनाम्
सप्तमीसंवृक्तधृष्णौ संवृक्तधृष्ण्वोः संवृक्तधृष्णुषु

समास संवृक्तधृष्णु

अव्यय ॰संवृक्तधृष्णु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria