Declension table of ?saṃvṛddhā

Deva

FeminineSingularDualPlural
Nominativesaṃvṛddhā saṃvṛddhe saṃvṛddhāḥ
Vocativesaṃvṛddhe saṃvṛddhe saṃvṛddhāḥ
Accusativesaṃvṛddhām saṃvṛddhe saṃvṛddhāḥ
Instrumentalsaṃvṛddhayā saṃvṛddhābhyām saṃvṛddhābhiḥ
Dativesaṃvṛddhāyai saṃvṛddhābhyām saṃvṛddhābhyaḥ
Ablativesaṃvṛddhāyāḥ saṃvṛddhābhyām saṃvṛddhābhyaḥ
Genitivesaṃvṛddhāyāḥ saṃvṛddhayoḥ saṃvṛddhānām
Locativesaṃvṛddhāyām saṃvṛddhayoḥ saṃvṛddhāsu

Adverb -saṃvṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria