Declension table of saṃvṛddha

Deva

MasculineSingularDualPlural
Nominativesaṃvṛddhaḥ saṃvṛddhau saṃvṛddhāḥ
Vocativesaṃvṛddha saṃvṛddhau saṃvṛddhāḥ
Accusativesaṃvṛddham saṃvṛddhau saṃvṛddhān
Instrumentalsaṃvṛddhena saṃvṛddhābhyām saṃvṛddhaiḥ saṃvṛddhebhiḥ
Dativesaṃvṛddhāya saṃvṛddhābhyām saṃvṛddhebhyaḥ
Ablativesaṃvṛddhāt saṃvṛddhābhyām saṃvṛddhebhyaḥ
Genitivesaṃvṛddhasya saṃvṛddhayoḥ saṃvṛddhānām
Locativesaṃvṛddhe saṃvṛddhayoḥ saṃvṛddheṣu

Compound saṃvṛddha -

Adverb -saṃvṛddham -saṃvṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria