Declension table of ?santyaktā

Deva

FeminineSingularDualPlural
Nominativesantyaktā santyakte santyaktāḥ
Vocativesantyakte santyakte santyaktāḥ
Accusativesantyaktām santyakte santyaktāḥ
Instrumentalsantyaktayā santyaktābhyām santyaktābhiḥ
Dativesantyaktāyai santyaktābhyām santyaktābhyaḥ
Ablativesantyaktāyāḥ santyaktābhyām santyaktābhyaḥ
Genitivesantyaktāyāḥ santyaktayoḥ santyaktānām
Locativesantyaktāyām santyaktayoḥ santyaktāsu

Adverb -santyaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria