Declension table of ?santvaritā

Deva

FeminineSingularDualPlural
Nominativesantvaritā santvarite santvaritāḥ
Vocativesantvarite santvarite santvaritāḥ
Accusativesantvaritām santvarite santvaritāḥ
Instrumentalsantvaritayā santvaritābhyām santvaritābhiḥ
Dativesantvaritāyai santvaritābhyām santvaritābhyaḥ
Ablativesantvaritāyāḥ santvaritābhyām santvaritābhyaḥ
Genitivesantvaritāyāḥ santvaritayoḥ santvaritānām
Locativesantvaritāyām santvaritayoḥ santvaritāsu

Adverb -santvaritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria