Declension table of ?santuṣṭacittā

Deva

FeminineSingularDualPlural
Nominativesantuṣṭacittā santuṣṭacitte santuṣṭacittāḥ
Vocativesantuṣṭacitte santuṣṭacitte santuṣṭacittāḥ
Accusativesantuṣṭacittām santuṣṭacitte santuṣṭacittāḥ
Instrumentalsantuṣṭacittayā santuṣṭacittābhyām santuṣṭacittābhiḥ
Dativesantuṣṭacittāyai santuṣṭacittābhyām santuṣṭacittābhyaḥ
Ablativesantuṣṭacittāyāḥ santuṣṭacittābhyām santuṣṭacittābhyaḥ
Genitivesantuṣṭacittāyāḥ santuṣṭacittayoḥ santuṣṭacittānām
Locativesantuṣṭacittāyām santuṣṭacittayoḥ santuṣṭacittāsu

Adverb -santuṣṭacittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria