Declension table of santuṣṭacitta

Deva

NeuterSingularDualPlural
Nominativesantuṣṭacittam santuṣṭacitte santuṣṭacittāni
Vocativesantuṣṭacitta santuṣṭacitte santuṣṭacittāni
Accusativesantuṣṭacittam santuṣṭacitte santuṣṭacittāni
Instrumentalsantuṣṭacittena santuṣṭacittābhyām santuṣṭacittaiḥ
Dativesantuṣṭacittāya santuṣṭacittābhyām santuṣṭacittebhyaḥ
Ablativesantuṣṭacittāt santuṣṭacittābhyām santuṣṭacittebhyaḥ
Genitivesantuṣṭacittasya santuṣṭacittayoḥ santuṣṭacittānām
Locativesantuṣṭacitte santuṣṭacittayoḥ santuṣṭacitteṣu

Compound santuṣṭacitta -

Adverb -santuṣṭacittam -santuṣṭacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria