Declension table of ?santuṣṭā

Deva

FeminineSingularDualPlural
Nominativesantuṣṭā santuṣṭe santuṣṭāḥ
Vocativesantuṣṭe santuṣṭe santuṣṭāḥ
Accusativesantuṣṭām santuṣṭe santuṣṭāḥ
Instrumentalsantuṣṭayā santuṣṭābhyām santuṣṭābhiḥ
Dativesantuṣṭāyai santuṣṭābhyām santuṣṭābhyaḥ
Ablativesantuṣṭāyāḥ santuṣṭābhyām santuṣṭābhyaḥ
Genitivesantuṣṭāyāḥ santuṣṭayoḥ santuṣṭānām
Locativesantuṣṭāyām santuṣṭayoḥ santuṣṭāsu

Adverb -santuṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria