Declension table of ?santrastā

Deva

FeminineSingularDualPlural
Nominativesantrastā santraste santrastāḥ
Vocativesantraste santraste santrastāḥ
Accusativesantrastām santraste santrastāḥ
Instrumentalsantrastayā santrastābhyām santrastābhiḥ
Dativesantrastāyai santrastābhyām santrastābhyaḥ
Ablativesantrastāyāḥ santrastābhyām santrastābhyaḥ
Genitivesantrastāyāḥ santrastayoḥ santrastānām
Locativesantrastāyām santrastayoḥ santrastāsu

Adverb -santrastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria