Declension table of ?santrāsita

Deva

NeuterSingularDualPlural
Nominativesantrāsitam santrāsite santrāsitāni
Vocativesantrāsita santrāsite santrāsitāni
Accusativesantrāsitam santrāsite santrāsitāni
Instrumentalsantrāsitena santrāsitābhyām santrāsitaiḥ
Dativesantrāsitāya santrāsitābhyām santrāsitebhyaḥ
Ablativesantrāsitāt santrāsitābhyām santrāsitebhyaḥ
Genitivesantrāsitasya santrāsitayoḥ santrāsitānām
Locativesantrāsite santrāsitayoḥ santrāsiteṣu

Compound santrāsita -

Adverb -santrāsitam -santrāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria