Declension table of santrāsa

Deva

NeuterSingularDualPlural
Nominativesantrāsam santrāse santrāsāni
Vocativesantrāsa santrāse santrāsāni
Accusativesantrāsam santrāse santrāsāni
Instrumentalsantrāsena santrāsābhyām santrāsaiḥ
Dativesantrāsāya santrāsābhyām santrāsebhyaḥ
Ablativesantrāsāt santrāsābhyām santrāsebhyaḥ
Genitivesantrāsasya santrāsayoḥ santrāsānām
Locativesantrāse santrāsayoḥ santrāseṣu

Compound santrāsa -

Adverb -santrāsam -santrāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria