Declension table of ?santrāṇa

Deva

NeuterSingularDualPlural
Nominativesantrāṇam santrāṇe santrāṇāni
Vocativesantrāṇa santrāṇe santrāṇāni
Accusativesantrāṇam santrāṇe santrāṇāni
Instrumentalsantrāṇena santrāṇābhyām santrāṇaiḥ
Dativesantrāṇāya santrāṇābhyām santrāṇebhyaḥ
Ablativesantrāṇāt santrāṇābhyām santrāṇebhyaḥ
Genitivesantrāṇasya santrāṇayoḥ santrāṇānām
Locativesantrāṇe santrāṇayoḥ santrāṇeṣu

Compound santrāṇa -

Adverb -santrāṇam -santrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria