Declension table of ?santoṣakā

Deva

FeminineSingularDualPlural
Nominativesantoṣakā santoṣake santoṣakāḥ
Vocativesantoṣake santoṣake santoṣakāḥ
Accusativesantoṣakām santoṣake santoṣakāḥ
Instrumentalsantoṣakayā santoṣakābhyām santoṣakābhiḥ
Dativesantoṣakāyai santoṣakābhyām santoṣakābhyaḥ
Ablativesantoṣakāyāḥ santoṣakābhyām santoṣakābhyaḥ
Genitivesantoṣakāyāḥ santoṣakayoḥ santoṣakāṇām
Locativesantoṣakāyām santoṣakayoḥ santoṣakāsu

Adverb -santoṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria