Declension table of ?santoṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativesantoṣaṇīyā santoṣaṇīye santoṣaṇīyāḥ
Vocativesantoṣaṇīye santoṣaṇīye santoṣaṇīyāḥ
Accusativesantoṣaṇīyām santoṣaṇīye santoṣaṇīyāḥ
Instrumentalsantoṣaṇīyayā santoṣaṇīyābhyām santoṣaṇīyābhiḥ
Dativesantoṣaṇīyāyai santoṣaṇīyābhyām santoṣaṇīyābhyaḥ
Ablativesantoṣaṇīyāyāḥ santoṣaṇīyābhyām santoṣaṇīyābhyaḥ
Genitivesantoṣaṇīyāyāḥ santoṣaṇīyayoḥ santoṣaṇīyānām
Locativesantoṣaṇīyāyām santoṣaṇīyayoḥ santoṣaṇīyāsu

Adverb -santoṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria