Declension table of ?santoṣaṇīya

Deva

NeuterSingularDualPlural
Nominativesantoṣaṇīyam santoṣaṇīye santoṣaṇīyāni
Vocativesantoṣaṇīya santoṣaṇīye santoṣaṇīyāni
Accusativesantoṣaṇīyam santoṣaṇīye santoṣaṇīyāni
Instrumentalsantoṣaṇīyena santoṣaṇīyābhyām santoṣaṇīyaiḥ
Dativesantoṣaṇīyāya santoṣaṇīyābhyām santoṣaṇīyebhyaḥ
Ablativesantoṣaṇīyāt santoṣaṇīyābhyām santoṣaṇīyebhyaḥ
Genitivesantoṣaṇīyasya santoṣaṇīyayoḥ santoṣaṇīyānām
Locativesantoṣaṇīye santoṣaṇīyayoḥ santoṣaṇīyeṣu

Compound santoṣaṇīya -

Adverb -santoṣaṇīyam -santoṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria