Declension table of ?santoṣṭavyā

Deva

FeminineSingularDualPlural
Nominativesantoṣṭavyā santoṣṭavye santoṣṭavyāḥ
Vocativesantoṣṭavye santoṣṭavye santoṣṭavyāḥ
Accusativesantoṣṭavyām santoṣṭavye santoṣṭavyāḥ
Instrumentalsantoṣṭavyayā santoṣṭavyābhyām santoṣṭavyābhiḥ
Dativesantoṣṭavyāyai santoṣṭavyābhyām santoṣṭavyābhyaḥ
Ablativesantoṣṭavyāyāḥ santoṣṭavyābhyām santoṣṭavyābhyaḥ
Genitivesantoṣṭavyāyāḥ santoṣṭavyayoḥ santoṣṭavyānām
Locativesantoṣṭavyāyām santoṣṭavyayoḥ santoṣṭavyāsu

Adverb -santoṣṭavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria