सुबन्तावली ?सन्ततवेपथु

Roma

पुमान्एकद्विबहु
प्रथमासन्ततवेपथुः सन्ततवेपथू सन्ततवेपथवः
सम्बोधनम्सन्ततवेपथो सन्ततवेपथू सन्ततवेपथवः
द्वितीयासन्ततवेपथुम् सन्ततवेपथू सन्ततवेपथून्
तृतीयासन्ततवेपथुना सन्ततवेपथुभ्याम् सन्ततवेपथुभिः
चतुर्थीसन्ततवेपथवे सन्ततवेपथुभ्याम् सन्ततवेपथुभ्यः
पञ्चमीसन्ततवेपथोः सन्ततवेपथुभ्याम् सन्ततवेपथुभ्यः
षष्ठीसन्ततवेपथोः सन्ततवेपथ्वोः सन्ततवेपथूनाम्
सप्तमीसन्ततवेपथौ सन्ततवेपथ्वोः सन्ततवेपथुषु

समास सन्ततवेपथु

अव्यय ॰सन्ततवेपथु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria