सुबन्तावली ?सन्ततवर्षिन्

Roma

पुमान्एकद्विबहु
प्रथमासन्ततवर्षी सन्ततवर्षिणौ सन्ततवर्षिणः
सम्बोधनम्सन्ततवर्षिन् सन्ततवर्षिणौ सन्ततवर्षिणः
द्वितीयासन्ततवर्षिणम् सन्ततवर्षिणौ सन्ततवर्षिणः
तृतीयासन्ततवर्षिणा सन्ततवर्षिभ्याम् सन्ततवर्षिभिः
चतुर्थीसन्ततवर्षिणे सन्ततवर्षिभ्याम् सन्ततवर्षिभ्यः
पञ्चमीसन्ततवर्षिणः सन्ततवर्षिभ्याम् सन्ततवर्षिभ्यः
षष्ठीसन्ततवर्षिणः सन्ततवर्षिणोः सन्ततवर्षिणाम्
सप्तमीसन्ततवर्षिणि सन्ततवर्षिणोः सन्ततवर्षिषु

समास सन्ततवर्षि

अव्यय ॰सन्ततवर्षि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria