Declension table of ?santarpya

Deva

MasculineSingularDualPlural
Nominativesantarpyaḥ santarpyau santarpyāḥ
Vocativesantarpya santarpyau santarpyāḥ
Accusativesantarpyam santarpyau santarpyān
Instrumentalsantarpyeṇa santarpyābhyām santarpyaiḥ santarpyebhiḥ
Dativesantarpyāya santarpyābhyām santarpyebhyaḥ
Ablativesantarpyāt santarpyābhyām santarpyebhyaḥ
Genitivesantarpyasya santarpyayoḥ santarpyāṇām
Locativesantarpye santarpyayoḥ santarpyeṣu

Compound santarpya -

Adverb -santarpyam -santarpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria