Declension table of ?santarpaṇīyā

Deva

FeminineSingularDualPlural
Nominativesantarpaṇīyā santarpaṇīye santarpaṇīyāḥ
Vocativesantarpaṇīye santarpaṇīye santarpaṇīyāḥ
Accusativesantarpaṇīyām santarpaṇīye santarpaṇīyāḥ
Instrumentalsantarpaṇīyayā santarpaṇīyābhyām santarpaṇīyābhiḥ
Dativesantarpaṇīyāyai santarpaṇīyābhyām santarpaṇīyābhyaḥ
Ablativesantarpaṇīyāyāḥ santarpaṇīyābhyām santarpaṇīyābhyaḥ
Genitivesantarpaṇīyāyāḥ santarpaṇīyayoḥ santarpaṇīyānām
Locativesantarpaṇīyāyām santarpaṇīyayoḥ santarpaṇīyāsu

Adverb -santarpaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria