सुबन्तावली ?सन्तर्पणा

Roma

स्त्रीएकद्विबहु
प्रथमासन्तर्पणा सन्तर्पणे सन्तर्पणाः
सम्बोधनम्सन्तर्पणे सन्तर्पणे सन्तर्पणाः
द्वितीयासन्तर्पणाम् सन्तर्पणे सन्तर्पणाः
तृतीयासन्तर्पणया सन्तर्पणाभ्याम् सन्तर्पणाभिः
चतुर्थीसन्तर्पणायै सन्तर्पणाभ्याम् सन्तर्पणाभ्यः
पञ्चमीसन्तर्पणायाः सन्तर्पणाभ्याम् सन्तर्पणाभ्यः
षष्ठीसन्तर्पणायाः सन्तर्पणयोः सन्तर्पणानाम्
सप्तमीसन्तर्पणायाम् सन्तर्पणयोः सन्तर्पणासु

अव्यय ॰सन्तर्पणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria