Declension table of ?santardana

Deva

NeuterSingularDualPlural
Nominativesantardanam santardane santardanāni
Vocativesantardana santardane santardanāni
Accusativesantardanam santardane santardanāni
Instrumentalsantardanena santardanābhyām santardanaiḥ
Dativesantardanāya santardanābhyām santardanebhyaḥ
Ablativesantardanāt santardanābhyām santardanebhyaḥ
Genitivesantardanasya santardanayoḥ santardanānām
Locativesantardane santardanayoḥ santardaneṣu

Compound santardana -

Adverb -santardanam -santardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria