सुबन्तावली ?सन्तप्तरजत

Roma

नपुंसकम्एकद्विबहु
प्रथमासन्तप्तरजतम् सन्तप्तरजते सन्तप्तरजतानि
सम्बोधनम्सन्तप्तरजत सन्तप्तरजते सन्तप्तरजतानि
द्वितीयासन्तप्तरजतम् सन्तप्तरजते सन्तप्तरजतानि
तृतीयासन्तप्तरजतेन सन्तप्तरजताभ्याम् सन्तप्तरजतैः
चतुर्थीसन्तप्तरजताय सन्तप्तरजताभ्याम् सन्तप्तरजतेभ्यः
पञ्चमीसन्तप्तरजतात् सन्तप्तरजताभ्याम् सन्तप्तरजतेभ्यः
षष्ठीसन्तप्तरजतस्य सन्तप्तरजतयोः सन्तप्तरजतानाम्
सप्तमीसन्तप्तरजते सन्तप्तरजतयोः सन्तप्तरजतेषु

समास सन्तप्तरजत

अव्यय ॰सन्तप्तरजतम् ॰सन्तप्तरजतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria