सुबन्तावली ?सन्तपना

Roma

स्त्रीएकद्विबहु
प्रथमासन्तपना सन्तपने सन्तपनाः
सम्बोधनम्सन्तपने सन्तपने सन्तपनाः
द्वितीयासन्तपनाम् सन्तपने सन्तपनाः
तृतीयासन्तपनया सन्तपनाभ्याम् सन्तपनाभिः
चतुर्थीसन्तपनायै सन्तपनाभ्याम् सन्तपनाभ्यः
पञ्चमीसन्तपनायाः सन्तपनाभ्याम् सन्तपनाभ्यः
षष्ठीसन्तपनायाः सन्तपनयोः सन्तपनानाम्
सप्तमीसन्तपनायाम् सन्तपनयोः सन्तपनासु

अव्यय ॰सन्तपनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria