सुबन्तावली ?सन्तपन

Roma

पुमान्एकद्विबहु
प्रथमासन्तपनः सन्तपनौ सन्तपनाः
सम्बोधनम्सन्तपन सन्तपनौ सन्तपनाः
द्वितीयासन्तपनम् सन्तपनौ सन्तपनान्
तृतीयासन्तपनेन सन्तपनाभ्याम् सन्तपनैः सन्तपनेभिः
चतुर्थीसन्तपनाय सन्तपनाभ्याम् सन्तपनेभ्यः
पञ्चमीसन्तपनात् सन्तपनाभ्याम् सन्तपनेभ्यः
षष्ठीसन्तपनस्य सन्तपनयोः सन्तपनानाम्
सप्तमीसन्तपने सन्तपनयोः सन्तपनेषु

समास सन्तपन

अव्यय ॰सन्तपनम् ॰सन्तपनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria