Declension table of ?santamasa

Deva

MasculineSingularDualPlural
Nominativesantamasaḥ santamasau santamasāḥ
Vocativesantamasa santamasau santamasāḥ
Accusativesantamasam santamasau santamasān
Instrumentalsantamasena santamasābhyām santamasaiḥ santamasebhiḥ
Dativesantamasāya santamasābhyām santamasebhyaḥ
Ablativesantamasāt santamasābhyām santamasebhyaḥ
Genitivesantamasasya santamasayoḥ santamasānām
Locativesantamase santamasayoḥ santamaseṣu

Compound santamasa -

Adverb -santamasam -santamasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria