Declension table of ?santārya

Deva

NeuterSingularDualPlural
Nominativesantāryam santārye santāryāṇi
Vocativesantārya santārye santāryāṇi
Accusativesantāryam santārye santāryāṇi
Instrumentalsantāryeṇa santāryābhyām santāryaiḥ
Dativesantāryāya santāryābhyām santāryebhyaḥ
Ablativesantāryāt santāryābhyām santāryebhyaḥ
Genitivesantāryasya santāryayoḥ santāryāṇām
Locativesantārye santāryayoḥ santāryeṣu

Compound santārya -

Adverb -santāryam -santāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria