Declension table of ?santārita

Deva

NeuterSingularDualPlural
Nominativesantāritam santārite santāritāni
Vocativesantārita santārite santāritāni
Accusativesantāritam santārite santāritāni
Instrumentalsantāritena santāritābhyām santāritaiḥ
Dativesantāritāya santāritābhyām santāritebhyaḥ
Ablativesantāritāt santāritābhyām santāritebhyaḥ
Genitivesantāritasya santāritayoḥ santāritānām
Locativesantārite santāritayoḥ santāriteṣu

Compound santārita -

Adverb -santāritam -santāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria