सुबन्तावली सन्तारकविधि

Roma

पुमान्एकद्विबहु
प्रथमासन्तारकविधिः सन्तारकविधी सन्तारकविधयः
सम्बोधनम्सन्तारकविधे सन्तारकविधी सन्तारकविधयः
द्वितीयासन्तारकविधिम् सन्तारकविधी सन्तारकविधीन्
तृतीयासन्तारकविधिना सन्तारकविधिभ्याम् सन्तारकविधिभिः
चतुर्थीसन्तारकविधये सन्तारकविधिभ्याम् सन्तारकविधिभ्यः
पञ्चमीसन्तारकविधेः सन्तारकविधिभ्याम् सन्तारकविधिभ्यः
षष्ठीसन्तारकविधेः सन्तारकविध्योः सन्तारकविधीनाम्
सप्तमीसन्तारकविधौ सन्तारकविध्योः सन्तारकविधिषु

समास सन्तारकविधि

अव्यय ॰सन्तारकविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria