Declension table of ?santāraka

Deva

NeuterSingularDualPlural
Nominativesantārakam santārake santārakāṇi
Vocativesantāraka santārake santārakāṇi
Accusativesantārakam santārake santārakāṇi
Instrumentalsantārakeṇa santārakābhyām santārakaiḥ
Dativesantārakāya santārakābhyām santārakebhyaḥ
Ablativesantārakāt santārakābhyām santārakebhyaḥ
Genitivesantārakasya santārakayoḥ santārakāṇām
Locativesantārake santārakayoḥ santārakeṣu

Compound santāraka -

Adverb -santārakam -santārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria