Declension table of ?santāpya

Deva

NeuterSingularDualPlural
Nominativesantāpyam santāpye santāpyāni
Vocativesantāpya santāpye santāpyāni
Accusativesantāpyam santāpye santāpyāni
Instrumentalsantāpyena santāpyābhyām santāpyaiḥ
Dativesantāpyāya santāpyābhyām santāpyebhyaḥ
Ablativesantāpyāt santāpyābhyām santāpyebhyaḥ
Genitivesantāpyasya santāpyayoḥ santāpyānām
Locativesantāpye santāpyayoḥ santāpyeṣu

Compound santāpya -

Adverb -santāpyam -santāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria