Declension table of ?santāpavat

Deva

MasculineSingularDualPlural
Nominativesantāpavān santāpavantau santāpavantaḥ
Vocativesantāpavan santāpavantau santāpavantaḥ
Accusativesantāpavantam santāpavantau santāpavataḥ
Instrumentalsantāpavatā santāpavadbhyām santāpavadbhiḥ
Dativesantāpavate santāpavadbhyām santāpavadbhyaḥ
Ablativesantāpavataḥ santāpavadbhyām santāpavadbhyaḥ
Genitivesantāpavataḥ santāpavatoḥ santāpavatām
Locativesantāpavati santāpavatoḥ santāpavatsu

Compound santāpavat -

Adverb -santāpavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria