Declension table of santānakataru

Deva

MasculineSingularDualPlural
Nominativesantānakataruḥ santānakatarū santānakataravaḥ
Vocativesantānakataro santānakatarū santānakataravaḥ
Accusativesantānakatarum santānakatarū santānakatarūn
Instrumentalsantānakataruṇā santānakatarubhyām santānakatarubhiḥ
Dativesantānakatarave santānakatarubhyām santānakatarubhyaḥ
Ablativesantānakataroḥ santānakatarubhyām santānakatarubhyaḥ
Genitivesantānakataroḥ santānakatarvoḥ santānakatarūṇām
Locativesantānakatarau santānakatarvoḥ santānakataruṣu

Compound santānakataru -

Adverb -santānakataru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria