Declension table of ?santṛdya

Deva

NeuterSingularDualPlural
Nominativesantṛdyam santṛdye santṛdyāni
Vocativesantṛdya santṛdye santṛdyāni
Accusativesantṛdyam santṛdye santṛdyāni
Instrumentalsantṛdyena santṛdyābhyām santṛdyaiḥ
Dativesantṛdyāya santṛdyābhyām santṛdyebhyaḥ
Ablativesantṛdyāt santṛdyābhyām santṛdyebhyaḥ
Genitivesantṛdyasya santṛdyayoḥ santṛdyānām
Locativesantṛdye santṛdyayoḥ santṛdyeṣu

Compound santṛdya -

Adverb -santṛdyam -santṛdyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria