Declension table of ?saṃsyūtā

Deva

FeminineSingularDualPlural
Nominativesaṃsyūtā saṃsyūte saṃsyūtāḥ
Vocativesaṃsyūte saṃsyūte saṃsyūtāḥ
Accusativesaṃsyūtām saṃsyūte saṃsyūtāḥ
Instrumentalsaṃsyūtayā saṃsyūtābhyām saṃsyūtābhiḥ
Dativesaṃsyūtāyai saṃsyūtābhyām saṃsyūtābhyaḥ
Ablativesaṃsyūtāyāḥ saṃsyūtābhyām saṃsyūtābhyaḥ
Genitivesaṃsyūtāyāḥ saṃsyūtayoḥ saṃsyūtānām
Locativesaṃsyūtāyām saṃsyūtayoḥ saṃsyūtāsu

Adverb -saṃsyūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria