Declension table of saṃsvedaja

Deva

MasculineSingularDualPlural
Nominativesaṃsvedajaḥ saṃsvedajau saṃsvedajāḥ
Vocativesaṃsvedaja saṃsvedajau saṃsvedajāḥ
Accusativesaṃsvedajam saṃsvedajau saṃsvedajān
Instrumentalsaṃsvedajena saṃsvedajābhyām saṃsvedajaiḥ saṃsvedajebhiḥ
Dativesaṃsvedajāya saṃsvedajābhyām saṃsvedajebhyaḥ
Ablativesaṃsvedajāt saṃsvedajābhyām saṃsvedajebhyaḥ
Genitivesaṃsvedajasya saṃsvedajayoḥ saṃsvedajānām
Locativesaṃsvedaje saṃsvedajayoḥ saṃsvedajeṣu

Compound saṃsvedaja -

Adverb -saṃsvedajam -saṃsvedajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria