Declension table of saṃsveda

Deva

MasculineSingularDualPlural
Nominativesaṃsvedaḥ saṃsvedau saṃsvedāḥ
Vocativesaṃsveda saṃsvedau saṃsvedāḥ
Accusativesaṃsvedam saṃsvedau saṃsvedān
Instrumentalsaṃsvedena saṃsvedābhyām saṃsvedaiḥ saṃsvedebhiḥ
Dativesaṃsvedāya saṃsvedābhyām saṃsvedebhyaḥ
Ablativesaṃsvedāt saṃsvedābhyām saṃsvedebhyaḥ
Genitivesaṃsvedasya saṃsvedayoḥ saṃsvedānām
Locativesaṃsvede saṃsvedayoḥ saṃsvedeṣu

Compound saṃsveda -

Adverb -saṃsvedam -saṃsvedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria