Declension table of ?saṃsūcyā

Deva

FeminineSingularDualPlural
Nominativesaṃsūcyā saṃsūcye saṃsūcyāḥ
Vocativesaṃsūcye saṃsūcye saṃsūcyāḥ
Accusativesaṃsūcyām saṃsūcye saṃsūcyāḥ
Instrumentalsaṃsūcyayā saṃsūcyābhyām saṃsūcyābhiḥ
Dativesaṃsūcyāyai saṃsūcyābhyām saṃsūcyābhyaḥ
Ablativesaṃsūcyāyāḥ saṃsūcyābhyām saṃsūcyābhyaḥ
Genitivesaṃsūcyāyāḥ saṃsūcyayoḥ saṃsūcyānām
Locativesaṃsūcyāyām saṃsūcyayoḥ saṃsūcyāsu

Adverb -saṃsūcyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria