Declension table of ?saṃsūcya

Deva

NeuterSingularDualPlural
Nominativesaṃsūcyam saṃsūcye saṃsūcyāni
Vocativesaṃsūcya saṃsūcye saṃsūcyāni
Accusativesaṃsūcyam saṃsūcye saṃsūcyāni
Instrumentalsaṃsūcyena saṃsūcyābhyām saṃsūcyaiḥ
Dativesaṃsūcyāya saṃsūcyābhyām saṃsūcyebhyaḥ
Ablativesaṃsūcyāt saṃsūcyābhyām saṃsūcyebhyaḥ
Genitivesaṃsūcyasya saṃsūcyayoḥ saṃsūcyānām
Locativesaṃsūcye saṃsūcyayoḥ saṃsūcyeṣu

Compound saṃsūcya -

Adverb -saṃsūcyam -saṃsūcyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria