Declension table of ?saṃsūcita

Deva

NeuterSingularDualPlural
Nominativesaṃsūcitam saṃsūcite saṃsūcitāni
Vocativesaṃsūcita saṃsūcite saṃsūcitāni
Accusativesaṃsūcitam saṃsūcite saṃsūcitāni
Instrumentalsaṃsūcitena saṃsūcitābhyām saṃsūcitaiḥ
Dativesaṃsūcitāya saṃsūcitābhyām saṃsūcitebhyaḥ
Ablativesaṃsūcitāt saṃsūcitābhyām saṃsūcitebhyaḥ
Genitivesaṃsūcitasya saṃsūcitayoḥ saṃsūcitānām
Locativesaṃsūcite saṃsūcitayoḥ saṃsūciteṣu

Compound saṃsūcita -

Adverb -saṃsūcitam -saṃsūcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria